Angaraka-astottara-shata-nama-vali - The 108 names of Mangala

Propitiation of Mars (Tuesday)

CHARITY: Donate wheat bread, sweets made from sugar mixed with white sesamum seeds, or masoor dal (red lentils) to a celibate on Tuesday at noon.

FASTING: On Tuesdays, especially during Mars transits and major or minor Mars periods.

MANTRA: To be chanted on Tuesday, one hour after sunrise, especially during major or minor Mars periods:

Angaraka-astottara-shata-nama-vali
(The 108 names of Mangala)
Aum mahisutaya namah
Aum maha-bhagaya namah
 Aum mangalaya namah
Aum mangala-pradaya namah
Aum maha-virayam namah
Aum maha-shuraya namah
Aum maha-balaparakramaya namah
Aum maharoudraya namah
Aum mahabhadraya namah
Aum mananiyaya namah
Aum dayakaraya namah
Aum manad ya namah
Aum aparvanaya namah
Aum kruraya namah
Aum tapa-traya-vivarjitaya namah
Aum supratipaya namah
Aum sutamrakshaya namah
Aum subrahmanyaya namah
Aum sukhapradaya namah
Aum vakra-stambhadi-gamanaya namah
Aum varenyaya namah
Aum varadaya namah
Aum sukhine namah
Aum virabhadraya namah
Aum virupaksaya namah
Aum vidurasthaya namah
Aum vibhavasave namah
Aum naksatra-cakra-samcarine namah
Aum ksatrapaya namah
Aum ksatravarjitaya namah
Aum ksayavriddhivinirmuktaya namah
Aum ksama-yuktaya namah
Aum vicaksanaya namah
Aum aksinaphaladaya namah
Aum caturvarga-phala-pradaya namah
Aum vitaragaya namah
Aum vitabhayaya namah
Aum vijvaraya namah
Aum vishva-karanaya namah
Aum naksatra-rashisancaraya namah
Aum nanabhayanikrintanaya namah
Aum vandarujanamandaraya namah
Aum vakrakuncitamurddhajaya namah
Aum kamaniyaya namah
Aum dayasaraya namah
Aum kanatkanakabhusanaya namah
Aum bhayaghnaya namah
Aum bhavya-phaladaya namah
Aum bhakta-bhaya-varapradaya namah
Aum shatru-hantre' namah
Aum shamope'taya namah
Aum sharanagataposhanaya namah
Aum sahasine' namah
Aum sad-gunadhyaksaya namah
Aum sadhave' namah
Aum samaradurjayaya namah
Aum dushtha-duraya namah
Aum shishtha-pujyaya namah
Aum sarva-kashtha-nivarakaya namah
Aum dushche'shtha-varakaya namah
Aum duhkha-bhanjanaya namah
Aum durdharaya namah
Aum haraye namah
Aum dhu-svapna-hamtre' namah
Aum dur-dharshaya namah
Aum dushta-garva-vimocanaya namah
Aum bharadvaja-kulam-adbhutaya namah
Aum bhu-sutaya namah
Aum bhavya-bhushanaya namah
Aum raktam-varaya namah
Aum rakta-vapushe' namah
Aum bhakta-palana-tatparaya namah
Aum catur-bhujaya namah
Aum gada-dharine' namah
Aum mesha-vahaya namah
Aum sitashanaya namah
Aum shakti-shula-dharaya namah
Aum shaktaya namah
Aum shastra-vidya-visharadaya namah
Aum tarkakaya namah
Aum tamasa-dharaya namah
Aum tapasvine' namah
Aum tamra-locanaya namah
Aum taptakancana-samkashaya namah
Aum rakta-kinjalkamannibhaya namah
Aum gotra adhi-devaya namah
Aum gomadhy-acaraya namah
Aum guna-vibhushanaya namah
Aum asrije' namah
Aum angarakaya namah
Aum avanti-desha-adhishaya namah
Aum janardanaya namah
Aum suryayamya-pradeshasthaya namah
Aum ghune' namah
Aum yamya-harin-mukhaya namah
Aum trikona-mandala-gataya namah
Aum tridasha-adhipasannutaya namah
Aum shucaye' namah
Aum shucikaraya namah
Aum shuraya namah
Aum shuci-vashyaya namah
Aum shubha-vahaya namah
Aum mesha-vriscika-rashishaya namah
Aum medhavine' namah
Aum mita-bhashanaya namah
Aum sukha-pradaya namah
Aum surupa-aksaya namah
Aum sarva-bhishta-phala-pradaya namah

Mangala seed mantra: Aum kram krim kraum sah bhaumaya namah.

RESULT: The planetary diety Mangala is propitiated increasing determination and drive, and protecting one from violence.

 

 

No comments:

Post a Comment