Ketva-astottara-shata-nama-vali - 108 names of Ketu Graha

Propitiation of Ketu (Thursday)

CHARITY: Donate a brown cow with white spots, colored blankets, or a dog to a poor young man on Thursday.

FASTING: On the first Thursday of the waxing moon, especially during major or minor Ketu periods.

MANTRA: To be chanted on Thursday at midnight, especially during major or minor Ketu periods:

Ketva-astottara-shata-nama-vali
(The 108 names of Ketu)
Aum ketave' namah
Aum sthulashirase' namah
Aum shiromantraya namah
Aum dhvajakrtaye' namah
Aum nava-graha-yutaya namah
Aum simhika-asuri-garbha-sambhavaya maha-bhitikaraya namah
Aum chitravarnaya namah
Aum sri-pingalaksakaya namah
Aum phulladhumasakashaya namah
Aum tishnadamshtaya namah
Aum mahodaraya namah
Aum rakta-netraya namah
Aum citra-karine namah
Aum tivrakopaya namah
Aum maha-suraya namah
Aum krura-kanthaya namah
Aum kradha-nidhaye' namah
Aum chaya-graha-vishoshakaya namah
Aum antya-grahaya namah
Aum maha-shirshaya namah
Aum surya-araye' namah
Aum pushpavad-grahine' namah
Aum varahastaya namah
Aum gadapanaye' namah
Aum citra-vastra-dharaya namah
Aum citra-dhvaja-patakaya namah
Aum ghoraya namah
Aum citra-rathaya namah
Aum shikhine' namah
Aum kullutthabhaksakaya namah
Aum vaidurya-bharanaya namah
Aum utpatajanakaya namah
Aum shukra-mitraya namah
Aum mandasakhaya namah
Aum gada-dharaya namah
Aum naka-pataye' namah
Aum antar-vedishvaraya namah
Aum jaimini-gotra-jaya namah
Aum citragupta-atmane' namah
Aum dakshina-mukhaya namah
Aum mukunda-varapatraya namah
Aum maha-asura-kulod-bhavaya namah
Aum ghana-varnaya namah
Aum lamba-devaya namah
Aum mrityu-putraya namah
Aum utpata-rupa-dharine' namah
Aum adrishyaya namah
Aum kala-agni-sannibhaya namah
Aum nripidaya namah
Aum griha-karine' namah
Aum sarvopadravavarakaya namah
Aum citra-prasutaya namah
Aum analaya namah
Aum sarva-vyadhi-vinashakaya namah
Aum apasavyapracarine' namah
Aum navame' papadayakaya namah
Aum pancame' shokadaya namah
Aum uparagakhe'cagaya namah
Aum ati-purushakarmane namah
Aum turiye sukhapradaya namah
Aum tritiye vairadaya namah
Aum papa-grahaya namah
Aum sphatakakarakaya namah
Aum prana-nathaya namah
Aum pancame shrimakarakaya namah
Aum dvitiye' asphutavamdatre namah
Aum vishakulitavaktakaya namah
Aum kamarupine' namah
Aum simha-dantaya namah
Aum kushedhma-priyaya namah
Aum caturthe' matrinashaya namah
Aum navame pitrenashakaya namah
Aum antye vairapradaya namah
Aum sutanandam-nidhanakaya namah
Aum sarpakshijataya namah
Aum anangaya namah
Aum karmarashyudbhavaya namah
Aum upante kirtidaya namah
Aum saptame'kalahapradaya namah
Aum ashtame' vyadhikartre' namah
Aum dhane' bahu-sukha-pradaya namah
Aum janane rogadaya namah
Aum urdhvamurdhajaya namah
Aum grahanayakaya namah
Aum papadyashtaye namah
Aum khecaraya namah
Aum shambhavaya namah
Aum asheshapujitaya namah
Aum shashvataya namah
Aum nataya namah
Aum shubhashubha-phala-pradaya namah
Aum dhumraya namah
Aum sudhapayine' namah
Aum ajitaya namah
Aum bhakta-vatsalaya namah
Aum simha-asanaya namah
Aum ketu-murtaye' namah
Aum ravindudyutinashakaya namah
Aum amaraya namah
Aum pidakaya namah
Aum amartya namah
Aum vishnu-drishtaya namah
Aum asureshvaraya namah
Aum bhakta-rakshaya namah
Aum vaicitryakapatasyandanaya namah
Aum vicitraphaladayine namah
 Aum bhakta-bhishta-phala-pradaya namah

Ketu seed mantra: Aum sram srim sraum sah ketave namah.

RESULT: The planetary diety Ketu is propitiated granting victory over enemies, favour from the King or government, and reduction in diseases caused by Ketu. 
 

No comments:

Post a Comment