Rahva-astottara-shata-nama-vali - 108 names of Rahu

Propitiation of Rahu (Saturday)

CHARITY: Donate a coconut, old coins or coal to a leper on Saturday.

FASTING: On the first Saturday of the waxing moon, especially during major or minor Rahu periods.

MANTRA: To be chanted on Saturday, two hours after sunset, especially during major or minor Rahu periods:

Rahva-astottara-shata-nama-vali
(The 108 names of Rahu)
Aum rahave namah
Aum saumhikeyaya namah
Aum vidhuntudaya namah
Aum surashatrave namah
Aum tamase namah
Aum phanine namah
Aum gargyaynapa namah
Aum surapye namah
Aum nibajimutasamkashaya namah
Aum caturbhujava namah
Aum khangakhetaka-dharine namah
Aum varadayakahastakaya namah
Aum shulayudhaya namah
Aum megha-varnaya namah
Aum krishna-dhvajapatakavate namah
Aum dakshinashamukharathaya namah
Aum tikshnadamshtakarallakaya namah
Aum shupokarasansthaya namah
Aum gomedha-bharana-priyaya namah
Aum mashapriyaya namah
Aum kashyaparshinandanaya namah
Aum bhujageshvaraya namah
Aum ulkapatayitre namah
Aum shuline namah
Aum nidhipaya namah
Aum krishna-sarpa-raje namah
Aum vishajvalavrita ' asyaya addhashariraya namah
Aum shatravapradaya namah
Aum ravindubhikaraya namah
Aum chaya-svarupine namah
Aum kathinangakaya namah
Aum dvishacchatracchedakaya namah
Aum karallasyaya namah
Aum bhayamkaraya namah
Aum krura-karmane namah
Aum tamo-rupaya namah
Aum shyam-atmane namah
Aum nila-lohitaya namah
Aum kiritine namah
Aum nilavasanaya namah
Aum sanisamntavartmagaya namah
Aum candala-varnaya namah
Aum ashvyriksa-bhavaya namah
Aum mesha-bhavaya namah
Aum shanivat-phaladaya namah
Aum shuraya namah
Aum apasavyagataye namah
Aum uparagakagaya namah
Aum soma-surya-cchavivimardakaya namah
Aum nila-pushpa-viharaya namah
Aum graha-shreshthaya namah
Aum ashtama-grahaya namah
Aum kabamdhamatradehaya namah
Aum yatudhanakulodbhavaya namah
Aum govinda-vara-patraya namah
Aum deva-jati-pravishtakaya namah
Aum kruraya namah
Aum gharaya namah
Aum shanir-mitraya namah
Aum shukra-mitraya namah
Aum agocaraya namah
Aum mani ganga-snanadatre' namah
Aum svagrihe' pravaladhyadaya namah
Aum sad-grihe'anyabaladhrite' namah
Aum caturthe matri-nashakaya namah
Aum candrayukte candalajati sihmajanmane rajyadatre namah
Aum mahakayaya namah
Aum janma-kartre' namah
Aum vidhuripave' namah
Aum madakajnanadaya namah
Aum janmakanyarajyadatre' namah
Aum janmahanidaya namah
Aum navame pitrihantre' namah
Aum pancame' shokadayakaya namah
Aum dhyune' kalatrahantre' namah
Aum saptame kalahapradaya namah
Aum shashthe' vittadatre' namah
Aum caturthe' vairadayaka namah
Aum navame' papadatre' namah
Aum dashame shokadayakaya namah
Aum adau yashah pradatre' namah
Aum ante vairapradayakaya namah
Aum kalatmane' namah
Aum gocaracaraya namah
Aum ghane' kakutpradaya namah
Aum pancame' ghishanashringadaya namah
Aum svarbhanave' namah
Aum baline' namah
Aum maha-saukhya-pradayine' namah
Aum chandra-vairine namah
Aum shashvataya namah
Aum surashatrave' namah
Aum papagrahaya namah
Aum shambhavaya namah
Aum pujyakaya namah
Aum patirapuranaya namah
Aum paithinasakulodbhavaya bhakta-rakshaya namah
Aum rahu-murtaye' namah
Aum sarva-bhishta-phala-pradaya namah
Aum dirghaya namah
Aum krishnaya namah
Aum atanave' namah
Aum vishnu-netraraye' namah
Aum devaya namah
Aum danavaya namah.

Rahu seed mantra: Aum bhram bhrim bhraum sah rahave namah.

RESULT: The planetary diety Rahu is propitiated granting victory over enemies, favour from the King or government, and reduction in diseases caused by Rahu.

 
 

No comments:

Post a Comment